Filosofia e Storia

Aforismi in Sanscrito di Patanjali (dal testo Yoga Sutra)

AFORISMI IN SANSCRITO DI PATANJALI (DAL TESTO YOGA SUTRA)

CAPITOLO I – SAMADHI PADA “CONCENTRAZIONE: I SUOI USI SPIRITUALI”

1 atha yoganushasanam

2 yogashchitta vritti nirodhah

3 tada drashtuh svaroope avasthanam

4 vritti saroopyam itaratra

5 vrittayah pangchatayyah klishta aklishtah

6 pramanna viparyaya vikalpa nidra smritayah

7 pratyakshanumanagamah pramanani

8 viparyayo mithya jnanamatadroopa pratishtham

9 shabda jnaananupati vastu shoonyo vikalpah

10 abhava pratyayalambana vrittirnidra

11 anubhoota vishayasanpramoshah smritih

12 abhyasa vairagyabhyan tannirodhah

13 tatra sthitau yatno abhyasah

14 sa tu dirgha kala nairantarya satkarasevito dridha-bhoomih

15 drishtanushravika vishaya vitrishnnasy vashikara samjna vairagyam

16 tatparan purusha khyatergunna vaitrishnyam

17 vitarka vicharanandasmita roopanugamat sanprajnatah

18 virama pratyaya bhyasa poorvah sanskara sheshoanyah

19 bhava pratyayo videha prakriti layanam

20 shraddha virya smriti samadhi prajna poorvaka itaresham

21 tivra sanveganam aasannah

22 mridu madhyadhimatratvat tatopi visheshah

23 eeshvara pranidhanadva

24 klesha karma vipakashayairaparamrishtah purusha vishesh eeshvarah

25 tatra niratishayan sarvajntva bijam

26 sa poorveshamapi guruh kalenanavachchhedat

27 tasya vachakah prannavah

28 tajjapastadartha bhavanam

29 tatah pratyak chetanadhigamopyantarayabhavashch

30 vyadhi styana sanshaya pramadalasyavirati bhranti darshanalabdha bhoomikatvanavasthi tatvani                  chitta vikshepastentarayah

31 duhkha daurmanasyanggamejayatva shvasa prashvaa vikshepa sahabhuvah

32 tat pratishedharthamekatattvabhyasah

33 maitree karuna muditopekshanan sukha duhkha punyapunya vishayanan

bhavanatashchitta prasadanam

34 prachchhardana vidharanabhyan va prannasya

35 vishayavati va pravrittirutpanna manasah sthiti nibandhini

36 vishoka va jyotishmati

37 vita raga vishayan va chittam

38 svapna nidra jnanalambanan va

39 yathabhimata dhyanadva

40 paramanu parama mahaththvanthosya vashikaraha

41 ksheenna vritterabhijatasyev maner grahitri grahanna grahyeshu

tatsthata-dangjanata samapattih

42 tatra shabdartha jnana vikalpaih sankeerna savitarka samapattih

43 smriti parishuddhau svaroopa shoonyevartha matra nirbhasa nirvitarka

44 etayaiva savichara nirvichara cha sookshma vishaya vyakhyata

45 sookshma vishayatvan chalingga paryavasanam

46 ta eva sabijah samadhih

47 nirvichara vaisharadye adhyatmaprasadah

48 rtanbhara tatr prajna

49 shrutanumana prajnabhyam anya vishayaa vishesharthatvat

50 tajjah sanskaronya sanskara pratibandhi

51 tasyapi nirodhe sarva nirodhannirbijah samadhih

 

AFORISMI IN SANSCRITO CAPITOLO II – SADHANA PADA “CONCENTRAZIONE – LA PRATICA”

1 tapahsvadhyayeshvarapranidhanani kriyayogah

2 samadhibhavanarthah kleshatanookaranarthashch

3 avidyasmitaragadveshabhiniveshah kleshaah

4 avidya kshetram uttareshan prasuptatanuvichchhinnodaranam

5 anityashuchiduhkhanatmasu nityashuchisukhatmakhyatiravidya

6 drigdarshanashaktyorekatmatevasmita

7 sukhanushayi raagah

8 duhkhanushayi dveshah

9 svarasavahi vidushopi tatharoodho bhiniveshah

10 te pratiprasavaheyah sookshmah

11 dhyanaheyastadvrittayah

12 kleshamoolah karmashayo drishtadrishtajanmavedaniyah

13 sati moole tadvipako jatyayurbhogah

14 te hladaparitapafalah punyapunyahetutvat

15 parinamatapasanskaraduhkhairgunnavritti –

16 heyan duhkham anagatam

17 drashtridrishyayoh sanyogo heyahetuh

18 prakashakriyasthitishilan bhootendriyatmakan bhogapavargarthan drishyam

19 visheshavisheshalinggamatralinggani gunnaparvani

20 drashta drishimatrah shuddhopi pratyayanupashyah

21tadarth eva drishyasyatma

22 kritarthan prati nashtam apyanashtan tadanyasadharannatvat

23 svasvamishaktyoh svaroopopalabdhihetuh sanyogah

24 tasya heturavidya

25 tadabhavat sanyogabhavo hanan taddrisheh kaivalyam

26 vivekakhyatiraviplava hanopayah

27 tasya saptadhaa prantabhoomih prajna

28 yogangganushthanad ashuddhikshaye jnanadiptira vivekakhyateh

29 yamaniyamasanapranayamapratyaharadharanadhy anasamadhayo-a-shtava anggani

30 ahinsasatyasteyabrahmacharyaparigraha yamah

31 jatideshakalasamayanavachchhinnah sarvabhauma mahavratam

32 shauchasantoshatapahsvadhyayeshvarapranidhanani niyamah

33 vitarkabadhane pratipakshabhavanam

34 vitarkaa hinsadayah kritakaritanumodita lobhakrodhamohapoorvaka

mridumadhyadhimatra duhkhajnananantafala iti pratipakshabhavanam

35 ahimsapratishthayam tatsannidhau vairatyagah

36 satyapratishthayam kriyafalashrayatvam

37 asteyapratishthayam sarvaratnopasthanam

38 brahmacharyapratishthayam viryalabhah

39 aparigrahasthairye janmakathantasanbodhah

40 shauchat svanggajugupsa parairasansargah

41 sattvashuddhisaumanasyaikagryendriyajayatmadars hanayojnatvani cha

42 santoshad anuttamah sukhalabhah

43 kayendriyasiddhirashuddhikshayat tapasah

44 svadhyayad ishtadevatasanprayogah

45 samadhisiddhirishvarapranidhanat

46 sthirasukham aasanam

47 prayatnashaithilyanantasamapattibhyam

48 tato dvandvanabhighatah

49 tasmin sati shvasaprashvasayorgativichchhedah pranayamah

50 bahyabhyantarastambhavrittih deshakalasankhyabhih paridrishto dirghasookshmah

51 bahyabhyantaravishayakshepi chaturthah

52 dharanasu ch yojnata manasah

53 dhāraṇāsu ca yogyatā manasaḥ

54 svasvavishayasanprayoge chittasy svaroopanukar ivendriyanan pratyaharah

 

AFORISMI IN SANSCRITO CAPITOLO III – VIBHOOTI PADA “IL CAPITOLO DEI POTERI”

1 deshabandhashchittasya dharana

2 tatra pratyayaikatanata dhyanam

3 tad evarthamatranirbhasan svaroopashoonyam iva samadhih

4 trayam ekatra sanyamah

5 tajjayat prajnaalokah

6 tasya bhoomishu viniyogah

7 trayam antaranggan poorvebhyah

8 tad api bahiranggan nirbijasy

9 vyutthananirodhasanskarayorabhibhavapradurbhavau nirodhakshannachittanvayo

nirodhaparinamah

10 tasya prashantavahita sanskarat

11 sarvarthataikagratayoh kshayodayau chittasya samadhiparinamah

12 tatah punah shantoditau tulyapratyayau chittasyaikagrataparinamah

13 etena bhootendriyeshu dharmalakshanavastha parinama vyakhyatah

14 shantoditavyapadeshyadharmanupati dharmi

15 kramanyatvan parinamanyatve hetuh

16 parinamatrayasanyamadatitanagatajnanam

17 shabdarthapratyayanam itaretaradhyasat sankarah tatpravibhagasanyamat sarvabhootarutajnanam

18 sanskarasakshatkaranat poorvajatijnanam

19 pratyayasy parachittajnanam

20 na cha tat salambanan,tasyavishayibhootatvat

21 kayaroopasanyamat tadgrahyashaktistambhe chakshuhprakashasanprayogentardhanam

22 etena shabdadyantardhanamuktam

23 sopakraman nirupakraman cha karma tatsanyamad aparantajnanam,arishtebhyo va

24 maitryadishu balani

25 baleshu hastibaladini

26 pravrittyalokanyasat sookshmavyavahitaviprakrishtajnanam

27 bhuvanajnanan soorye sanyamat

28 chandre taravyoohajnanam

29 dhruve tadgatijnanam

30 nabhichakre kayavyoohajnanam

31 kanthakoope kshutpipasanivrittih

32 koormanadyan sthairyam

33 moordhajyotishi siddhadarshanam

34 pratibhad va sarvam

35 hridaye chittasanvit

36 sattvapurushayoratyantasankeernnayoh pratyayavishesho bhogah pararthatvat

svarthasanyamat purushajnanam

37 tatah pratibhashravannavedanadarshasvadavarta jayante

38 te samadhavupasargaa vyutthane siddhayah

39 bandhakarannashaithilyat pracharasanvedanach ch chittasya parashariraveshah

40 udanajayajjalapangkakantakadishvasangg utkrantishch

41 samanajayat prajvalanam

42 shrotrakashayoh sanbandhasanyamad divyan shrotram

43 kayakashayoh sanbandhasanyamal aghutoolasamapatteshchakashagamanam

44 bahirakalpita vrittirmahavideha tatah prakashavarannakshayah

45 sthoolasvaroopasookshmanvayarthavattva samyamadbhootajayah

46 tatoanimadipradurbhavah kayasanpat taddharmanabhighatashch

47 roopalavanyabalavajrasanhananatvani kayasanpat

48 grahannasvaroopasmitanvayarthavattvasanyamad indriyajayah

49 tato manojavitvan vikarannabhavah pradhanajayashch

50 sattvapurushanyatakhyatimatrasy sarvabhavadhishthatritvam sarvajnatritvan cha

51 tadvairajnadapi doshabijakshaye kaivalyam

52 sthanyupanimantrane sanggasmayakarannan punah anishtaprasanggat

53 kshannatatkramayoh sanyamadavivekajam jnanam

54 jatilakshannadeshairanyataanavachchhedat tulyayostatah pratipattih

55 tarakan sarvavishayan sarvathavishayam akraman cheti vivekajan jnanam

56 sattvapurushayoh shuddhisamye kaivalyam iti

 

AFORISMI IN SANSCRITO CAPITOLO IV – KAIVALYA PADA “INDIPENDENZA”

1 janmaushadhimantratapahsamadhijah siddhayah

2 jatyantaraparinamah prakrityapoorat

3 nimittam aprayojakan prakritinan varannabhedastu tatah kshetrikavat

4 nirmannachittanyasmitamatrat

5 pravrittibhede prayojakam chittam ekam anekesham

7 karmashuklakrishnnam yoginah trividham itaresham

8 tatastadvipakanugunanam evabhivyaktirvasananam

9 jatideshakalavyavahitanam apyanantaryam smritisanskarayoh ekaroopatvat

10 tasam anaditvam chashisho nityatvat

11 hetufalashrayalambanaih sangrihitatvad esham abhave tadabhavah

12 atitanagatan svaroopatostyadhvabhedad

13 te vyaktasookshma gunatmanah

14 parinamaikatvad vastutattvam

15 vastusamye chittabhedat tayorvibhaktah panthah

16 taduparagapekshatvat chittasya vastu jnatajnatam

17 sada jnatashchittavrittayastatprabhoh purushasyaparinamitvat

18 na tat svabhasandrishyatvat

19 ekasamaye chobhayanavadharannam

20 chittantaradrishye buddhibuddheratiprasanggah smritisankarashcha

21 chiterapratisankramayastadakarapattau svabuddhisanvedanam

22 drashtridrishyoparaktan chittan sarvartham

23 tadasankhyeyavasanachitram api pararthan sanhatyakaritvat

24 visheshadarshin aatmabhavabhavanavinivrittih

25 tada vivekanimnan kaivalyapragbharan chittam

26 tachchhidreshu pratyayantarani sanskarebhyah

27 hanam esham kleshavaduktam

28 prasankhyanepyakusidasy sarvathavivekakhyater dharmameghah samadhih

29 tatah kleshakarmanivrittih

30 tada sarvavarannamalapetasy jnanasyaanantyajgyeyam alpam

31 tatah kritarthanan parinamakramapari samaptirgunanam

32 kshannapratiyogi parinamaparantanigrarhyah kramah

33 purusharthashoonyanan gunanan pratiprasavah kaivalyan, svaroopapratishtha va chitishaktireti

 

Lascia un commento

Il tuo indirizzo email non sarà pubblicato.